B 244-5 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 244/5
Title: Mahābhārata
Dimensions: 39.5 x 15 cm x 180 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1682
Acc No.: NAK 1/849
Remarks: Udyogaparvan
Reel No. B 244-5 Inventory No. 31257
Title Mahābhārata
Remarks The text covered is Udyogaparvan.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fol. 115v–116r is blank with the remarkable lose of the text
Size 39.5 x 15.0 cm
Folios 179
Lines per Folio 12
Foliation figures in the upper left-hand margin under the abbreviation u. pa. and in the lower right-hand margin under the word rāma on the verso; fol. 115 (which is blank with the remarkable lose of the text) is also foliated as a regular folio.
Date of Copying ŚS 1682
Place of Deposit NAK
Accession No. 1/849
Manuscript Features
The missing part of the MS (fols. 115v–116r) covers VV. 27 of adhyāya 127th and VV. 4 of adhyāya 128th (Poona Edition published by THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE) after the first letter of v. 24 (127th adhyāya of the Udyogaparva till the end of v. 4 (128th adhyāya of the Udyogaparva).
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīrāmacaṃdrāya namaḥ || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet
vaiśaṃpā(2)yana uvāca
kṛtvā vivāhaṃ tu kuru pravīrās
tadābhimanyor muditāḥ sapakṣāḥ
viśramya cātryyuṣasaḥ pratītāḥ
sabhāṃ virāṭasya tato bhija(3)gmuḥ
sabhā tu ⟪mātu⟫ sā matsyapateḥ samṛddhā
maṇipravekottamaratnacitrā
nyastāsanā mālyavatī sugaṃdhā
tām abhyayus te nararājavṛddhāḥ
a(4)thāsanānyāviśatāṃ purastād
ubhau virāṭadrupadau naredrau(!)
vṛddhāś mānyāḥ pṛthivīpatīnāṃ
pitrā samaṃ rāmajanārdanau ca
pāṃcālarājasya (5) samīpatas tu
śi⟪lyi⟫nipravīraḥ saharauhiṇeyaḥ
matsyasya rājñas tu susaṃnikṛṣṭe(!)
janārdanaś caiva yudhiṣṭhiraś ca (fol. 1v1–5)
End
kṣaraṃta iva jīmūtāḥ prabhinnakarā mukhāḥ<ref name="ftn1">One letter is missing in this verse.</ref>(!)
rājānam anvayu[[ḥ]] yaś cācalaṃta iva parvatāḥ
evaṃ (13) tasya balaṃ bhīmaṃ kuṃtīputrasya dhīmataḥ
yadāśrityātha yuyudhe dhārttarāṣṭraṃ suyodhanaṃ
tato nye śataśaḥ paścāt sahasrāyutaśo narāḥ
nardaṃtaḥ(!) (14) prayayus teṣāṃ anīkāni sahasraśaḥ
tatra bherīsahasrāṇi śaṃkhānām ayutāni ca
nyavādayaṃ na saṃhṛṣṭāḥ sahasrāyutaśo narāḥ || || (15) || || (fol. 180r12–15)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyām udyogaparva(!) samāptim agaman || śrīśāke 1682 māse 3 graṃta(!)saṃkhyā 6690 (fol. 180r15)
Microfilm Details
Reel No. B 244/5
Date of Filming 21-03-1972
Exposures 184
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 30v–31r and 97v–99r
Catalogued by RK
Date 10-08-2007
Bibliography
<references/>