B 244-5 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 244/5
Title: Mahābhārata
Dimensions: 39.5 x 15 cm x 180 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1682
Acc No.: NAK 1/849
Remarks: Udyogaparvan


Reel No. B 244-5 Inventory No. 31257

Title Mahābhārata

Remarks The text covered is Udyogaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 115v–116r is blank with the remarkable lose of the text

Size 39.5 x 15.0 cm

Folios 179

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation u. pa. and in the lower right-hand margin under the word rāma on the verso; fol. 115 (which is blank with the remarkable lose of the text) is also foliated as a regular folio.

Date of Copying ŚS 1682

Place of Deposit NAK

Accession No. 1/849

Manuscript Features

The missing part of the MS (fols. 115v–116r) covers VV. 27 of adhyāya 127th and VV. 4 of adhyāya 128th (Poona Edition published by THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE) after the first letter of v. 24 (127th adhyāya of the Udyogaparva till the end of v. 4 (128th adhyāya of the Udyogaparva).

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīrāmacaṃdrāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

vaiśaṃpā(2)yana uvāca

kṛtvā vivāhaṃ tu kuru pravīrās

tadābhimanyor muditāḥ sapakṣāḥ

viśramya cātryyuṣasaḥ pratītāḥ

sabhāṃ virāṭasya tato bhija(3)gmuḥ

sabhā tu ⟪mātu⟫ sā matsyapateḥ samṛddhā

maṇipravekottamaratnacitrā

nyastāsanā mālyavatī sugaṃdhā

tām abhyayus te nararājavṛddhāḥ

a(4)thāsanānyāviśatāṃ purastād

ubhau virāṭadrupadau naredrau(!)

vṛddhāś mānyāḥ pṛthivīpatīnāṃ

pitrā samaṃ rāmajanārdanau ca

pāṃcālarājasya (5) samīpatas tu

śi⟪lyi⟫nipravīraḥ saharauhiṇeyaḥ

matsyasya rājñas tu susaṃnikṛṣṭe(!)

janārdanaś caiva yudhiṣṭhiraś ca (fol. 1v1–5)

End

kṣaraṃta iva jīmūtāḥ prabhinnakarā mukhāḥ<ref name="ftn1">One letter is missing in this verse.</ref>(!)

rājānam anvayu[[ḥ]] yaś cācalaṃta iva parvatāḥ

evaṃ (13) tasya balaṃ bhīmaṃ kuṃtīputrasya dhīmataḥ

yadāśrityātha yuyudhe dhārttarāṣṭraṃ suyodhanaṃ

tato nye śataśaḥ paścāt sahasrāyutaśo narāḥ

nardaṃtaḥ(!) (14) prayayus teṣāṃ anīkāni sahasraśaḥ

tatra bherīsahasrāṇi śaṃkhānām ayutāni ca

nyavādayaṃ na saṃhṛṣṭāḥ sahasrāyutaśo narāḥ ||     || (15) ||     || (fol. 180r12–15)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyām udyogaparva(!) samāptim agaman || śrīśāke 1682 māse 3 graṃta(!)saṃkhyā 6690 (fol. 180r15)

Microfilm Details

Reel No. B 244/5

Date of Filming 21-03-1972

Exposures 184

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 30v–31r and 97v–99r

Catalogued by RK

Date 10-08-2007

Bibliography


<references/>